वांछित मन्त्र चुनें

गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ । स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जिति॑म् ॥

अंग्रेज़ी लिप्यंतरण

garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā | sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim ||

पद पाठ

गर्भे॑ । योषा॑म् । अद॑धुः । व॒त्सम् । आ॒सनि॑ । अ॒पी॒च्ये॑न । मन॑सा । उ॒त । जि॒ह्वया॑ । सः । वि॒श्वाहा॑ । सु॒ऽमनाः॑ । यो॒ग्याः । अ॒भि । स॒सा॒सनिः॑ । व॒न॒ते॒ । का॒रः । इत् । जिति॑म् ॥ १०.५३.११

ऋग्वेद » मण्डल:10» सूक्त:53» मन्त्र:11 | अष्टक:8» अध्याय:1» वर्ग:14» मन्त्र:6 | मण्डल:10» अनुवाक:4» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (येषां गर्भे वत्सम्-अदधुः) वाणी के अन्दर वक्तव्य अर्थात् अभिप्राय को विद्वान् धारण करते हैं (आसनि) और मुख में बोलने योग्य वचन को धारण करते हैं (अपीच्येन मनसा-उत जिह्वया) अन्तर्हित मन से तथा जिह्वा से उसे प्रकट-प्रकाशित करते हैं (सः-कारः) वह स्तुतिकर्त्ता (सुमनाः) प्रसन्नमन या शुद्धमनवाला होकर (विश्वाहा योग्याः) सदा योग्य वाणियाँ-स्तुतियाँ (अभि सिषासनिः) सम्यक् समर्पित करता हुआ परमात्मा के प्रति प्राप्त कराता हुआ (जितिम्-इत्-वनते) जीवन में विजय को सफलता को सेवन करता है ॥११॥
भावार्थभाषाः - विद्वान् लोग विद्या के अन्दर जो अभिप्राय होता है, उसे अपने अन्दर धारण करते हैं, अन्यों के लिए मौखिक प्रवचन करते हैं। इसी प्रकार मन और वाणी से परमात्मा की स्तुति करके अपने जीवन को सफल बनाते हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (योषां गर्भे वत्सम्-अदधुः) योषाया वाचः ‘षष्ठीस्थाने व्यत्ययेन द्वितीया’ गर्भे-मध्ये “योषा हि वाक्” [श० १।४।४।४] वक्तव्यमभिप्रायं विद्वांसो धारयन्ति (आसनि) मुखे च वक्तव्यम् (अपीच्येन मनसा-उत जिह्वया) अन्तर्हितेन मनसा जिह्वया च प्रकटयन्ति (सः-कारः) स स्तुतिकर्त्ता (सुमनाः) शुद्धमनाः सन् (विश्वाहा योग्याः-अभि सिषासनिः) सर्वदा योग्या वाचः-स्तुतीः सम्भाजयमानः परमात्मानं प्रति प्रापयन् (जितिम्-इत्-वनते) जीवने विजयं साफल्यं सेवते ॥११॥